B 331-13 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/13
Title: Jyotiṣaratnamālā
Dimensions: 24 x 8 cm x 206 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3444
Remarks:
Reel No. B 331-13 Inventory No. 25205
Title Jyotiṣaratnamālā
Author Śrīpatibhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, mising 7r–9r, 61v–65r,
Size 25.5 x 8.0 cm
Folios 200
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Scribe śivanārāyaṇa
Date of Copying (NS) 830
Place of Copying lalitapura
King ///hīndramalla / mātā śrīrājeśvarīdevī
Place of Deposit NAK
Accession No. 5/3444
Manuscript Features
Excerpts
Beginning
-d ahaṃkārād ubhayam api bhavati | rājasahaṃkārapraritā sātvikatāmasāhaṃkāro svargāya pravarttate || pravarttanāmātmaka(2)tvād rājasaḥ | tanmātrebhyaḥ paṃcamahābhūtāni | tatra śabdatanmātrād ākāśaṃ śabdaguṇaṃ || śabdatanmātrāsahitāsparśa(3)tanmātrād vāyu śabdasparśaguṇaśabdasparśatanmātrasahitād rūpatanmātrātajaśabdasparśarūpaguṇaṃ | (fol. 3r1–3)
End
sasvad vākyaṃ pramāṇaṃ prakaṭa yadumate(8)r vedavedāntavettuḥ
sūnu śrīlunigasyā†cūcavarunānati† śrīmahādevanāmā |
tat proktā ratnamālā ruciravivaraṇe jajjaraṃbho(1)‥ ‥ ‥ samīnā
prakaraṇa mamaraṃ sthāpana vyomayugmaṃ ||○ || (!) (fol. 208r7–208v1)
Colophon
iti śrīśrīpatibhaṭṭaviracitāyāṃ bhaṭṭotpalaratnamālāṭī(2)kāvivara(ṇaṃ) devapratiṣṭhāprakaraṇa viṃśatitamo dhyāyaḥ || || iti gaṇakacakracūḍāmaṇi śrīpatināmā viracitaṃ ratnamālā(3)vivaraṇaṃ ‥ ‥ ‥ samāptaṃ || ❁ ||
bhīmasyāpi bhaved bhaṅgo...
❖ śreyo stu samvat 830 jyeṣṭha māse śuklapakṣe dvādaśyāntithau svātīnakṣatre || parighayoge ādityavāsare || candra candra /// (6)hīndramalladevana mātā śrīrājeśvarīdevī saena nītinā prājāpālitā | 1 | śubham astu sarvadā lekhakasya | (8) /// daivajñaśivanārāyaṇa bhārāsana, thva ratnamālāyā tīkā coya dhunakā dina juro || śubhaṃ || || (fol. 208v1–8)
Microfilm Details
Reel No. B 331/13
Date of Filming 30-07-1972
Exposures 206
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3, fol.3r, exp. 2 and 3 filmed twice and placed on the begining, two exposures of fols. 6v–7r, 27v–28r, 40v–41r, 42v–43r, 53v–54r, 101v–102r,
Catalogued by JU/MS
Date 11-08-2006
Bibliography