B 331-13 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/13
Title: Jyotiṣaratnamālā
Dimensions: 24 x 8 cm x 206 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3444
Remarks:


Reel No. B 331-13 Inventory No. 25205

Title Jyotiṣaratnamālā

Author Śrīpatibhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, mising 7r–9r, 61v–65r,

Size 25.5 x 8.0 cm

Folios 200

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Scribe śivanārāyaṇa

Date of Copying (NS) 830

Place of Copying lalitapura

King ///hīndramalla / mātā śrīrājeśvarīdevī

Place of Deposit NAK

Accession No. 5/3444

Manuscript Features

Excerpts

Beginning

-d ahaṃkārād ubhayam api bhavati | rājasahaṃkārapraritā sātvikatāmasāhaṃkāro svargāya pravarttate || pravarttanāmātmaka(2)tvād rājasaḥ | tanmātrebhyaḥ paṃcamahābhūtāni | tatra śabdatanmātrād ākāśaṃ śabdaguṇaṃ || śabdatanmātrāsahitāsparśa(3)tanmātrād vāyu śabdasparśaguṇaśabdasparśatanmātrasahitād rūpatanmātrātajaśabdasparśarūpaguṇaṃ | (fol. 3r1–3)

End

sasvad vākyaṃ pramāṇaṃ prakaṭa yadumate(8)r vedavedāntavettuḥ

sūnu śrīlunigasyā†cūcavarunānati† śrīmahādevanāmā |

tat proktā ratnamālā ruciravivaraṇe jajjaraṃbho(1)‥ ‥ ‥ samīnā

prakaraṇa mamaraṃ sthāpana vyomayugmaṃ ||○ ||  (!) (fol. 208r7–208v1)

Colophon

iti śrīśrīpatibhaṭṭaviracitāyāṃ bhaṭṭotpalaratnamālāṭī(2)kāvivara(ṇaṃ) devapratiṣṭhāprakaraṇa viṃśatitamo dhyāyaḥ || || iti gaṇakacakracūḍāmaṇi śrīpatināmā viracitaṃ ratnamālā(3)vivaraṇaṃ ‥ ‥ ‥ samāptaṃ || ❁ ||

bhīmasyāpi bhaved bhaṅgo...

❖ śreyo stu samvat 830 jyeṣṭha māse śuklapakṣe dvādaśyāntithau svātīnakṣatre || parighayoge ādityavāsare || candra candra /// (6)hīndramalladevana mātā śrīrājeśvarīdevī saena nītinā prājāpālitā | 1 | śubham astu sarvadā lekhakasya | (8) /// daivajñaśivanārāyaṇa bhārāsana, thva ratnamālāyā tīkā coya dhunakā dina juro || śubhaṃ || || (fol. 208v1–8)

Microfilm Details

Reel No. B 331/13

Date of Filming 30-07-1972

Exposures 206

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, fol.3r, exp. 2 and 3 filmed twice and placed on the begining, two exposures of fols. 6v–7r, 27v–28r, 40v–41r, 42v–43r, 53v–54r, 101v–102r,

Catalogued by JU/MS

Date 11-08-2006

Bibliography